A 954-5 Mādhavanidāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 954/5
Title: Mādhavanidāna
Dimensions: 28.7 x 12.5 cm x 184 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1913
Acc No.: NAK 6/906
Remarks:


Reel No. A 954-5 Inventory No. 28432

Title Mādhavanidāna and Ātaṃkadarpaṇa

Remarks commentary Ātaṃkadarpaṇa by Vācaspati

Author Mādhava / Vācaspati

Subject Āyurveda

Language Sanskrit

Text Features

Manuscript Details

Script Devanāgari

Material Nepali paper

State incomplete, missing 1v–3v

Size 28.7 x 12.5 cm

Folios 184

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margins of the verso under the marginal title : mā. ṭī. and śrīḥ

Date of Copying SAM 1913

Place of Deposit NAK

Accession No. 6/906

Manuscript Features

Excerpts

«Beginning of the root text:»

nidānaṃ pūrvarūpāṇi rupāṇy upaśayas tathā ||

saṃprāptiś ceti vijjñeyaṃ rogāṇāṃ pañcadhā smṛtam || 4 || (fol. 3r6)

«Beginning of the commentary:»

-nidānaṃ pūrvarūpaṃ rūpam upaśayaḥ saṃprāptiś ca ○ etāvyastā samastāś ca vyādhibodhakāḥ rogāṇāṃ vijñānaṃ viśiṣṭajñānaṃ paṃcadhā paṃcapra(2)kāreṇa smṛtaṃ kathitaṃ munindrair iti śeṣaḥ || (fol. 3r1–2)

«End of the root text:»

kṣudrāsya karṇanāsākṣi śiraḥ (grī)vātmakā mayāḥ ||

viṣaṃ cety ayam uddeśo rugviniśca[ya]saṃgrahe (!) || 9 || (fol. 186v6)

«End of the commentary:»

kṣudraḥ kṣudrarogaḥ || āsyo mukhaṃ rugviniścaye ayam uddeśaḥ kathanaṃ graṃthakāraḥ (!) || svaprāmāṇyam āha ||

subhāṣitaṃ ta(2)tra yadasti kiṃcit

tatsarvam ekīkṛtam atra yatnāt ||

viniścaye sarvarujāṃ narāṇāṃ

yanmādhavenendukarātmajena || ||

(7) yatkṛtaṃ sukṛtaṃ kiṃcit kṛtvainaṃ rugviniścayaṃ ||

muṃcaṃtu jaṃtavas tena nityam ātaṃkasaṃtatiṃ || ||(fol. 186v1–2,7)

Colophon

iti śrīvaidyavāca(8)spativiracite mādhavanidānaṭīkāyām ātaṃkadarpaṇe viṣanidānaṃ samāptam || śubham || śrīsaṃºº 1913 māºº 9 (fol. 186v7–8)

Microfilm Details

Reel No. A 954/5

Date of Filming 18-10-1984

Exposures 191

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 3

Catalogued by MS/SG

Date 15-02-2006

Bibliography